Slokas
On these pages you will find resources for learning a few divine chants.
1 | Gurur Brahma Gurur Vishnu: Gururdevo Maheswara: Gurussaakshaath Param Brahma Thasmaisree Gurave Nama: |
ഗുരുർബ്രഹ്മാ ഗുരുർവിഷ്ണു: ഗുരുർദേവോ മഹേശ്വര: ഗുരുസാക്ഷാത് പരം ബ്രഹ്മ തസ്മൈ ശ്രീ ഗുരവേ നമ: |
2 | Gurave Sarvalokaanaam Bhishaje BhavaRoginaam Nidhaye Sarva Vidyaanam Dakshinamoorthaye Nama: |
ഗുരവേ സർവ ലോകാനാം ഭിഷജേ ഭവ രോഗിണാം നിധയെ സർവ വിദ്യാനാം ദക്ഷിണാമൂർത്തയെ നമ: |
3 | Gajaananam Bhootha Ganaadi Sevitham Kapitha Jmboophala Saara Bhakshitham Umaasutham Shoka Vinaasha Kaaranam Namaami Vighneswara Paada Pankajam |
ഗജാനനം ഭൂതഗണാദി സേവിതം |
4 | Ekadantham Mahaakaayam Thaptha Kanchana Sannibham Lambodaram Vishaalaaksham Vandeham GanaNaayakam |
ഏകദന്തം മഹാകായം |
5 | Vakratunda Mahakaaya Suryakoti Samaprabha Nirvighnam Kuru Mey Deva Sarva Kaaryeshu Sarvada |
വക്രതുണ്ഡ മഹാകായ |
6 | Karaaravindena Padaaravindam Mukhaaravinde Viniveshayantham Vatasya Pathrasya Pute Shayaanam Baalam Mukundam Manasaa Smaraami |
കരാരവിന്ദേന പദാരവിന്ദം |
7 | Yasya dhanvantharee maathaa Pithaa rudro bhishakthama: Tham shaasthaaram aham vande Mahaavaidyam dayaanidhim |
യസ്യ ധന്വന്തരീ മാതാ പിതാ രുദ്രോ ഭിഷക്തമ: തം ശാസ്താരമഹം വന്ദേ മഹാ വൈദ്യം ദയാ നിധിം |
8 | Rogaanasheshaanapahamsithushtaa Rushtaa thu kaamaan Sakalaanabheeshtaan Thvaamashrithaanaam na vipannaraanaam Thvaamasrithaa hyashrayathaam prayaanthi |
രോഗാനശേഷാനപഹംസി തുഷ്ടാ |